B 309-17 Kumārasambhava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 309/17
Title: Kumārasambhava
Dimensions: 27.5 x 10.2 cm x 27 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1272
Remarks:


Reel No. B 309-17 Inventory No. 36878

Title Kumārasambhavakāvyam

Remarks vyākhyāsudhā 6-7 sarga

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 27.5 x 10.2 cm

Folios 27

Lines per Folio 9

Foliation figures in right-hand margins of verso

Place of Deposit NAK

Accession No. 1/1272/3

Manuscript Features

text starts from vyākhyā of sarga 6 śloka 38 till saptamaḥ sarggaḥ

Excerpts

Beginning

|| gaṃgā || punaḥ kīdṛśaṃ gaṅgāpravāheṇa parikṣiptaṃ veṣṭitaṃ vodhomadhye dīptā oṣadhayo yatra tat bṛhanmālaśilāyāḥ bṛhat śreṣtḥamaṇeḥ śālāgṛhaṃ prākāro vā yatra tat ata eva svarggād api ramyaṃ veṣṭhitepi (!) parikṣiptam iti viśvaḥ vapraḥ prākāra rodhasoriti ca puraṃ suguptaṃ kurvvīta prākāra pariṣādibhir iti nītiśāstraṃ vāsaḥ kuṭo(!) dvayoḥ śāletyamaraḥ prākāro varaṇaḥ śāla iti ca śilāparyāya śabdāyepadād uttarataḥ sthitāḥ | viśiṣṭaṃ taṃ maṇIṃ prāhur iti śāstravido janāḥ || || (fol. 1v1–4)

End

nava || tatra kautukāgāre iśhara prathamāḥ syūḥ pāriṣadāḥ teṣāṃ mukhavikārair ggaurī hāsayāmāsa hasitavān gūdḥaṃ yathāsyād evaṃ anena salajjatvaṃ dhvanitam iti kīdṛśīṃ nūtanavivāhalajjaiva bhūṣaṇaṃ yasyās tāṃ ata eva sahaja tena hasatītyāsayo hāsane tena hareṇa kṛta ākṣepauttolanaṃ yasya tādṛśaṃ vadanaṃ mukham apaharantī śayanasakhībhyopi śayanasahāyābhyopi kathañ⟨thiṃñ⟩cit kaṣṭasṛṣṭyā dattā vāg yāsaṃ tām ||

ślokadvayasyāsyamālinī chandaḥ sarggasyopajāti chandaḥ || (fol. 26v8–27r1)

Colophon

iti vyākhyāsudhāyāṃ saptamaḥ sarggaḥ || || (fol. 27r1–2)

Microfilm Details

Reel No. B 309/17

Date of Filming 04-07-72

Exposures 27

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 29-11-2003

Bibliography