B 309-17 Kumārasambhava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 309/17
Title: Kumārasambhava
Dimensions: 27.5 x 10.2 cm x 27 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1272
Remarks:
Reel No. B 309-17 Inventory No. 36878
Title Kumārasambhavakāvyam
Remarks vyākhyāsudhā 6-7 sarga
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 27.5 x 10.2 cm
Folios 27
Lines per Folio 9
Foliation figures in right-hand margins of verso
Place of Deposit NAK
Accession No. 1/1272/3
Manuscript Features
text starts from vyākhyā of sarga 6 śloka 38 till saptamaḥ sarggaḥ
Excerpts
Beginning
|| gaṃgā || punaḥ kīdṛśaṃ gaṅgāpravāheṇa parikṣiptaṃ veṣṭitaṃ vodhomadhye dīptā oṣadhayo yatra tat bṛhanmālaśilāyāḥ bṛhat śreṣtḥamaṇeḥ śālāgṛhaṃ prākāro vā yatra tat ata eva svarggād api ramyaṃ veṣṭhitepi (!) parikṣiptam iti viśvaḥ vapraḥ prākāra rodhasoriti ca puraṃ suguptaṃ kurvvīta prākāra pariṣādibhir iti nītiśāstraṃ vāsaḥ kuṭo(!) dvayoḥ śāletyamaraḥ prākāro varaṇaḥ śāla iti ca śilāparyāya śabdāyepadād uttarataḥ sthitāḥ | viśiṣṭaṃ taṃ maṇIṃ prāhur iti śāstravido janāḥ || || (fol. 1v1–4)
End
nava || tatra kautukāgāre iśhara prathamāḥ syūḥ pāriṣadāḥ teṣāṃ mukhavikārair ggaurī hāsayāmāsa hasitavān gūdḥaṃ yathāsyād evaṃ anena salajjatvaṃ dhvanitam iti kīdṛśīṃ nūtanavivāhalajjaiva bhūṣaṇaṃ yasyās tāṃ ata eva sahaja tena hasatītyāsayo hāsane tena hareṇa kṛta ākṣepauttolanaṃ yasya tādṛśaṃ vadanaṃ mukham apaharantī śayanasakhībhyopi śayanasahāyābhyopi kathañ⟨thiṃñ⟩cit kaṣṭasṛṣṭyā dattā vāg yāsaṃ tām ||
ślokadvayasyāsyamālinī chandaḥ sarggasyopajāti chandaḥ || (fol. 26v8–27r1)
Colophon
iti vyākhyāsudhāyāṃ saptamaḥ sarggaḥ || || (fol. 27r1–2)
Microfilm Details
Reel No. B 309/17
Date of Filming 04-07-72
Exposures 27
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 29-11-2003
Bibliography